Original

तदिदं व्याकुलं सर्वं कृतं धर्मस्य पीडनात् ।भीमसेनेन गोविन्द कामं त्वं तु यथात्थ माम् ॥ १९ ॥

Segmented

तद् इदम् व्याकुलम् सर्वम् कृतम् धर्मस्य पीडनात् भीमसेनेन गोविन्द कामम् त्वम् तु यथा आत्थ माम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
व्याकुलम् व्याकुल pos=a,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
धर्मस्य धर्म pos=n,g=m,c=6,n=s
पीडनात् पीडन pos=n,g=n,c=5,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
कामम् कामम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
यथा यथा pos=i
आत्थ अह् pos=v,p=2,n=s,l=lit
माम् मद् pos=n,g=,c=2,n=s