Original

राम उवाच ।धर्मः सुचरितः सद्भिः सह द्वाभ्यां नियच्छति ।अर्थश्चात्यर्थलुब्धस्य कामश्चातिप्रसङ्गिनः ॥ १७ ॥

Segmented

राम उवाच धर्मः सु चरितवान् सद्भिः सह द्वाभ्याम् नियच्छति अर्थः च अत्यर्थ-लुब्धस्य कामः च अति प्रसङ्गिनः

Analysis

Word Lemma Parse
राम राम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धर्मः धर्म pos=n,g=m,c=1,n=s
सु सु pos=i
चरितवान् चर् pos=va,g=m,c=1,n=s,f=part
सद्भिः सत् pos=a,g=m,c=3,n=p
सह सह pos=i
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
नियच्छति नियम् pos=v,p=3,n=s,l=lat
अर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
अत्यर्थ अत्यर्थ pos=a,comp=y
लुब्धस्य लुभ् pos=va,g=m,c=6,n=s,f=part
कामः काम pos=n,g=m,c=1,n=s
pos=i
अति अति pos=i
प्रसङ्गिनः प्रसङ्गिन् pos=a,g=m,c=6,n=s