Original

अस्माकं सहजं मित्रं पाण्डवाः शुद्धपौरुषाः ।स्वकाः पितृष्वसुः पुत्रास्ते परैर्निकृता भृशम् ॥ १३ ॥

Segmented

अस्माकम् सहजम् मित्रम् पाण्डवाः शुद्ध-पौरुषाः स्वकाः पितृष्वसुः पुत्राः ते परैः निकृता भृशम्

Analysis

Word Lemma Parse
अस्माकम् मद् pos=n,g=,c=6,n=p
सहजम् सहज pos=a,g=n,c=1,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
शुद्ध शुध् pos=va,comp=y,f=part
पौरुषाः पौरुष pos=n,g=m,c=1,n=p
स्वकाः स्वक pos=a,g=m,c=1,n=p
पितृष्वसुः पितृष्वसृ pos=n,g=f,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
परैः पर pos=n,g=m,c=3,n=p
निकृता निकृ pos=va,g=m,c=1,n=p,f=part
भृशम् भृशम् pos=i