Original

सितासितौ यदुवरौ शुशुभातेऽधिकं ततः ।नभोगतौ यथा राजंश्चन्द्रसूर्यौ दिनक्षये ॥ १० ॥

Segmented

सित-असितौ यदु-वरौ शुशुभाते ऽधिकम् ततः नभः-गतौ यथा राजन् चन्द्र-सूर्यौ दिनक्षये

Analysis

Word Lemma Parse
सित सित pos=a,comp=y
असितौ असित pos=a,g=m,c=1,n=d
यदु यदु pos=n,comp=y
वरौ वर pos=a,g=m,c=1,n=d
शुशुभाते शुशुभ् pos=v,p=3,n=d,l=lat
ऽधिकम् अधिक pos=a,g=n,c=2,n=s
ततः ततस् pos=i
नभः नभस् pos=n,comp=y
गतौ गम् pos=va,g=m,c=1,n=d,f=part
यथा यथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
चन्द्र चन्द्र pos=n,comp=y
सूर्यौ सूर्य pos=n,g=m,c=1,n=d
दिनक्षये दिनक्षय pos=n,g=m,c=7,n=s