Original

धृतराष्ट्र उवाच ।अधर्मेण हतं दृष्ट्वा राजानं माधवोत्तमः ।किमब्रवीत्तदा सूत बलदेवो महाबलः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच अधर्मेण हतम् दृष्ट्वा राजानम् माधव-उत्तमः किम् अब्रवीत् तदा सूत बलदेवो महा-बलः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
माधव माधव pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
सूत सूत pos=n,g=m,c=8,n=s
बलदेवो बलदेव pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s