Original

संजय उवाच ।स मेघनिनदो हर्षाद्विनदन्निव गोवृषः ।आजुहाव ततः पार्थं युद्धाय युधि वीर्यवान् ॥ ६ ॥

Segmented

संजय उवाच स मेघ-निनदः हर्षाद् विनदन्न् इव गो वृषः आजुहाव ततः पार्थम् युद्धाय युधि वीर्यवान्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
मेघ मेघ pos=n,comp=y
निनदः निनद pos=n,g=m,c=1,n=s
हर्षाद् हर्ष pos=n,g=m,c=5,n=s
विनदन्न् विनद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
गो गो pos=i
वृषः वृष pos=n,g=m,c=1,n=s
आजुहाव आह्वा pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
युद्धाय युद्ध pos=n,g=n,c=4,n=s
युधि युध् pos=n,g=f,c=7,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s