Original

बृंहन्ति कुञ्जरास्तत्र हया हेषन्ति चासकृत् ।शस्त्राणि चाप्यदीप्यन्त पाण्डवानां जयैषिणाम् ॥ ४४ ॥

Segmented

बृंहन्ति कुञ्जराः तत्र हया हेषन्ति च असकृत् शस्त्राणि च अपि अदीप्यन्त पाण्डवानाम् जय-एषिणाम्

Analysis

Word Lemma Parse
बृंहन्ति बृंह् pos=v,p=3,n=p,l=lat
कुञ्जराः कुञ्जर pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
हया हय pos=n,g=m,c=1,n=p
हेषन्ति हेष् pos=v,p=3,n=p,l=lat
pos=i
असकृत् असकृत् pos=i
शस्त्राणि शस्त्र pos=n,g=n,c=1,n=p
pos=i
अपि अपि pos=i
अदीप्यन्त दीप् pos=v,p=3,n=p,l=lan
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
जय जय pos=n,comp=y
एषिणाम् एषिन् pos=a,g=m,c=6,n=p