Original

तं मत्तमिव मातङ्गं तलतालैर्नराधिपाः ।भूयः संहर्षयां चक्रुर्दुर्योधनममर्षणम् ॥ ४२ ॥

Segmented

तम् मत्तम् इव मातङ्गम् तल-तालैः नराधिपाः भूयः संहर्षयांचक्रुः दुर्योधनम् अमर्षणम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
मत्तम् मद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
मातङ्गम् मातंग pos=n,g=m,c=2,n=s
तल तल pos=n,comp=y
तालैः ताल pos=n,g=m,c=3,n=p
नराधिपाः नराधिप pos=n,g=m,c=1,n=p
भूयः भूयस् pos=i
संहर्षयांचक्रुः संहर्षय् pos=v,p=3,n=p,l=lit
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s