Original

ततः संपूजितः सर्वैः संप्रहृष्टतनूरुहः ।भूयो धीरं मनश्चक्रे युद्धाय कुरुनन्दनः ॥ ४१ ॥

Segmented

ततः सम्पूजितः सर्वैः सम्प्रहृः-तनूरुहः भूयो धीरम् मनः चक्रे युद्धाय कुरु-नन्दनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सम्पूजितः सम्पूजय् pos=va,g=m,c=1,n=s,f=part
सर्वैः सर्व pos=n,g=m,c=3,n=p
सम्प्रहृः सम्प्रहृष् pos=va,comp=y,f=part
तनूरुहः तनूरुह pos=n,g=m,c=1,n=s
भूयो भूयस् pos=i
धीरम् धीर pos=a,g=n,c=2,n=s
मनः मनस् pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
युद्धाय युद्ध pos=n,g=n,c=4,n=s
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s