Original

तस्य तद्वचनं श्रुत्वा सर्व एवाभ्यपूजयन् ।राजानः सोमकाश्चैव ये तत्रासन्समागताः ॥ ४० ॥

Segmented

तस्य तद् वचनम् श्रुत्वा सर्व एव अभ्यपूजयन् राजानः सोमकाः च एव ये तत्र आसन् समागताः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
अभ्यपूजयन् अभिपूजय् pos=v,p=3,n=p,l=lan
राजानः राजन् pos=n,g=m,c=1,n=p
सोमकाः सोमक pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
समागताः समागम् pos=va,g=m,c=1,n=p,f=part