Original

भूत्वा हि जगतो नाथो ह्यनाथ इव मे सुतः ।गदामुद्यम्य यो याति किमन्यद्भागधेयतः ॥ ४ ॥

Segmented

भूत्वा हि जगतो नाथो हि अनाथः इव मे सुतः गदाम् उद्यम्य यो याति किम् अन्यद् भागधेयतः

Analysis

Word Lemma Parse
भूत्वा भू pos=vi
हि हि pos=i
जगतो जगन्त् pos=n,g=n,c=6,n=s
नाथो नाथ pos=n,g=m,c=1,n=s
हि हि pos=i
अनाथः अनाथ pos=a,g=m,c=1,n=s
इव इव pos=i
मे मद् pos=n,g=,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
उद्यम्य उद्यम् pos=vi
यो यद् pos=n,g=m,c=1,n=s
याति या pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
भागधेयतः भागधेय pos=n,g=n,c=5,n=s