Original

किं वाचा बहुनोक्तेन कत्थितेन च दुर्मते ।वाणी संपद्यतामेषा कर्मणा मा चिरं कृथाः ॥ ३९ ॥

Segmented

किम् वाचा बहुना उक्तेन कत्थितेन च दुर्मते वाणी संपद्यताम् एषा कर्मणा मा चिरम् कृथाः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
बहुना बहु pos=a,g=n,c=3,n=s
उक्तेन वच् pos=va,g=n,c=3,n=s,f=part
कत्थितेन कत्थित pos=n,g=n,c=3,n=s
pos=i
दुर्मते दुर्मति pos=a,g=m,c=8,n=s
वाणी वाणी pos=n,g=f,c=1,n=s
संपद्यताम् सम्पद् pos=v,p=3,n=s,l=lot
एषा एतद् pos=n,g=f,c=1,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
मा मा pos=i
चिरम् चिरम् pos=i
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug