Original

नैव दुर्योधनः क्षुद्र केनचित्त्वद्विधेन वै ।शक्यस्त्रासयितुं वाचा यथान्यः प्राकृतो नरः ॥ ३७ ॥

Segmented

न एव दुर्योधनः क्षुद्र केनचित् त्वद्विधेन वै शक्यः त्रासय् वाचा यथा अन्यः प्राकृतो नरः

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
क्षुद्र क्षुद्र pos=a,g=m,c=8,n=s
केनचित् कश्चित् pos=n,g=m,c=3,n=s
त्वद्विधेन त्वद्विध pos=a,g=m,c=3,n=s
वै वै pos=i
शक्यः शक् pos=va,g=m,c=1,n=s,f=krtya
त्रासय् त्रासय् pos=vi
वाचा वाच् pos=n,g=f,c=3,n=s
यथा यथा pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
प्राकृतो प्राकृत pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s