Original

किं कत्थितेन बहुधा युध्यस्व त्वं वृकोदर ।अद्य तेऽहं विनेष्यामि युद्धश्रद्धां कुलाधम ॥ ३६ ॥

Segmented

किम् कत्थितेन बहुधा युध्यस्व त्वम् वृकोदर अद्य ते ऽहम् विनेष्यामि युद्ध-श्रद्धाम् कुल-अधम

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
कत्थितेन कत्थित pos=n,g=n,c=3,n=s
बहुधा बहुधा pos=i
युध्यस्व युध् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
वृकोदर वृकोदर pos=n,g=m,c=8,n=s
अद्य अद्य pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
विनेष्यामि विनी pos=v,p=1,n=s,l=lrt
युद्ध युद्ध pos=n,comp=y
श्रद्धाम् श्रद्धा pos=n,g=f,c=2,n=s
कुल कुल pos=n,comp=y
अधम अधम pos=a,g=m,c=8,n=s