Original

इत्येवमुच्चै राजेन्द्र भाषमाणं वृकोदरम् ।उवाच वीतभी राजन्पुत्रस्ते सत्यविक्रमः ॥ ३५ ॥

Segmented

इति एवम् उच्चै राज-इन्द्र भाषमाणम् वृकोदरम् उवाच वीत-भीः राजन् पुत्रः ते सत्य-विक्रमः

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
उच्चै उच्चैस् pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
भाषमाणम् भाष् pos=va,g=m,c=2,n=s,f=part
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वीत वी pos=va,comp=y,f=part
भीः भी pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s