Original

एते चान्ये च बहवो निहतास्त्वत्कृते नृपाः ।त्वामद्य निहनिष्यामि गदया नात्र संशयः ॥ ३४ ॥

Segmented

एते च अन्ये च बहवो निहताः त्वद्-कृते नृपाः त्वाम् अद्य निहनिष्यामि गदया न अत्र संशयः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
नृपाः नृप pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
अद्य अद्य pos=i
निहनिष्यामि निहन् pos=v,p=1,n=s,l=lrt
गदया गदा pos=n,g=f,c=3,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s