Original

प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः ।भ्रातरस्ते हताः सर्वे शूरा विक्रान्तयोधिनः ॥ ३३ ॥

Segmented

प्रातिकामी तथा पापो द्रौपद्याः क्लेश-कृत् हतः भ्रातरः ते हताः सर्वे शूरा विक्रम्-योधिन्

Analysis

Word Lemma Parse
प्रातिकामी प्रातिकामिन् pos=a,g=m,c=1,n=s
तथा तथा pos=i
पापो पाप pos=a,g=m,c=1,n=s
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
क्लेश क्लेश pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
हताः हन् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
विक्रम् विक्रम् pos=va,comp=y,f=part
योधिन् योधिन् pos=n,g=m,c=1,n=p