Original

त्वत्कृतेऽसौ हतः शेते शरतल्पे प्रतापवान् ।गाङ्गेयो रथिनां श्रेष्ठो निहतो याज्ञसेनिना ॥ ३१ ॥

Segmented

त्वद्-कृते ऽसौ हतः शेते शर-तल्पे प्रतापवान् गाङ्गेयो रथिनाम् श्रेष्ठो निहतो याज्ञसेनिना

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
ऽसौ अदस् pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
शर शर pos=n,comp=y
तल्पे तल्प pos=n,g=m,c=7,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
गाङ्गेयो गाङ्गेय pos=n,g=m,c=1,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
याज्ञसेनिना याज्ञसेनि pos=n,g=m,c=3,n=s