Original

वने दुःखं च यत्प्राप्तमस्माभिस्त्वत्कृतं महत् ।विराटनगरे चैव योन्यन्तरगतैरिव ।तत्सर्वं यातयाम्यद्य दिष्ट्या दृष्टोऽसि दुर्मते ॥ ३० ॥

Segmented

वने दुःखम् च यत् प्राप्तम् अस्माभिः त्वद्-कृतम् महत् विराट-नगरे च एव योनि-अन्तर-गतैः इव तत् सर्वम् यातयामि अद्य दिष्ट्या दृष्टो ऽसि दुर्मते

Analysis

Word Lemma Parse
वने वन pos=n,g=n,c=7,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
अस्माभिः मद् pos=n,g=,c=3,n=p
त्वद् त्वद् pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
महत् महत् pos=a,g=n,c=1,n=s
विराट विराट pos=n,comp=y
नगरे नगर pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
योनि योनि pos=n,comp=y
अन्तर अन्तर pos=a,comp=y
गतैः गम् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यातयामि यातय् pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
दुर्मते दुर्मति pos=a,g=m,c=8,n=s