Original

आज्ञाप्य सर्वान्नृपतीन्भुक्त्वा चेमां वसुंधराम् ।गदामादाय वेगेन पदातिः प्रस्थितो रणम् ॥ ३ ॥

Segmented

आज्ञाप्य सर्वान् नृपति भुक्त्वा च इमाम् वसुंधराम् गदाम् आदाय वेगेन पदातिः प्रस्थितो रणम्

Analysis

Word Lemma Parse
आज्ञाप्य आज्ञापय् pos=vi
सर्वान् सर्व pos=n,g=m,c=2,n=p
नृपति नृपति pos=n,g=m,c=2,n=p
भुक्त्वा भुज् pos=vi
pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
आदाय आदा pos=vi
वेगेन वेग pos=n,g=m,c=3,n=s
पदातिः पदाति pos=n,g=m,c=1,n=s
प्रस्थितो प्रस्था pos=va,g=m,c=1,n=s,f=part
रणम् रण pos=n,g=m,c=2,n=s