Original

द्रौपदी च परिक्लिष्टा सभायां यद्रजस्वला ।द्यूते च वञ्चितो राजा यत्त्वया सौबलेन च ॥ २९ ॥

Segmented

द्रौपदी च परिक्लिष्टा सभायाम् यद् रजस्वला द्यूते च वञ्चितो राजा यत् त्वया सौबलेन च

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
pos=i
परिक्लिष्टा परिक्लिश् pos=va,g=f,c=1,n=s,f=part
सभायाम् सभा pos=n,g=f,c=7,n=s
यद् यत् pos=i
रजस्वला रजस्वला pos=n,g=f,c=1,n=s
द्यूते द्यूत pos=n,g=n,c=7,n=s
pos=i
वञ्चितो वञ्चय् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
यत् यत् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
सौबलेन सौबल pos=n,g=m,c=3,n=s
pos=i