Original

राज्ञश्च धृतराष्ट्रस्य तथा त्वमपि चात्मनः ।स्मर तद्दुष्कृतं कर्म यद्वृत्तं वारणावते ॥ २८ ॥

Segmented

राज्ञः च धृतराष्ट्रस्य तथा त्वम् अपि च आत्मनः स्मर तद् दुष्कृतम् कर्म यद् वृत्तम् वारणावते

Analysis

Word Lemma Parse
राज्ञः राजन् pos=n,g=m,c=6,n=s
pos=i
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
स्मर स्मृ pos=v,p=2,n=s,l=lot
तद् तद् pos=n,g=n,c=2,n=s
दुष्कृतम् दुष्कृत pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=1,n=s
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
वारणावते वारणावत pos=n,g=n,c=7,n=s