Original

अद्यायं कुरुराजस्य शंतनोः कुलपांसनः ।प्राणाञ्श्रियं च राज्यं च त्यक्त्वा शेष्यति भूतले ॥ २४ ॥

Segmented

अद्य अयम् कुरु-राजस्य शंतनोः कुल-पांसनः प्राणाञ् श्रियम् च राज्यम् च त्यक्त्वा शेष्यति भू-तले

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
शंतनोः शंतनु pos=n,g=m,c=6,n=s
कुल कुल pos=n,comp=y
पांसनः पांसन pos=a,g=m,c=1,n=s
प्राणाञ् प्राण pos=n,g=m,c=2,n=p
श्रियम् श्री pos=n,g=f,c=2,n=s
pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
त्यक्त्वा त्यज् pos=vi
शेष्यति शी pos=v,p=3,n=s,l=lrt
भू भू pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s