Original

अद्यान्तमेषां दुःखानां गन्ता भरतसत्तम ।एकाह्ना विनिहत्येमं भविष्याम्यात्मनोऽनृणः ॥ २२ ॥

Segmented

अद्य अन्तम् एषाम् दुःखानाम् गन्ता भरत-सत्तम एक-अह्ना विनिहत्य इमम् भविष्यामि आत्मनः ऽनृणः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अन्तम् अन्त pos=n,g=m,c=2,n=s
एषाम् इदम् pos=n,g=n,c=6,n=p
दुःखानाम् दुःख pos=n,g=n,c=6,n=p
गन्ता गम् pos=v,p=3,n=s,l=lrt
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
एक एक pos=n,comp=y
अह्ना अहर् pos=n,g=n,c=3,n=s
विनिहत्य विनिहन् pos=vi
इमम् इदम् pos=n,g=m,c=2,n=s
भविष्यामि भू pos=v,p=1,n=s,l=lrt
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
ऽनृणः अनृण pos=a,g=m,c=1,n=s