Original

धिगस्तु खलु मानुष्यं यस्य निष्ठेयमीदृशी ।एकादशचमूभर्ता यत्र पुत्रो ममाभिभूः ॥ २ ॥

Segmented

धिग् अस्तु खलु मानुष्यम् यस्य निष्ठा इयम् ईदृशी एकादश-चमू-भर्ता यत्र पुत्रो

Analysis

Word Lemma Parse
धिग् धिक् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
खलु खलु pos=i
मानुष्यम् मानुष्य pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=n,c=6,n=s
निष्ठा निष्ठा pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
ईदृशी ईदृश pos=a,g=f,c=1,n=s
एकादश एकादशन् pos=n,comp=y
चमू चमू pos=n,comp=y
भर्ता भर्तृ pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
पुत्रो पुत्र pos=n,g=m,c=1,n=s