Original

अद्यास्य शतधा देहं भिनद्मि गदयानया ।नायं प्रवेष्टा नगरं पुनर्वारणसाह्वयम् ॥ १९ ॥

Segmented

अद्य अस्य शतधा देहम् भिनद्मि गदया अनया न अयम् प्रवेष्टा नगरम् पुनः वारणसाह्वयम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
शतधा शतधा pos=i
देहम् देह pos=n,g=m,c=2,n=s
भिनद्मि भिद् pos=v,p=1,n=s,l=lat
गदया गदा pos=n,g=f,c=3,n=s
अनया इदम् pos=n,g=f,c=3,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
प्रवेष्टा प्रविश् pos=v,p=3,n=s,l=lrt
नगरम् नगर pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
वारणसाह्वयम् वारणसाह्वय pos=n,g=n,c=2,n=s