Original

अद्य कीर्तिमयीं मालां प्रतिमोक्ष्याम्यहं त्वयि ।हत्वेमं पापकर्माणं गदया रणमूर्धनि ॥ १८ ॥

Segmented

अद्य कीर्ति-मयीम् मालाम् प्रतिमोक्ष्यामि अहम् त्वयि हत्वा इमम् पाप-कर्माणम् गदया रण-मूर्ध्नि

Analysis

Word Lemma Parse
अद्य अद्य pos=i
कीर्ति कीर्ति pos=n,comp=y
मयीम् मय pos=a,g=f,c=2,n=s
मालाम् माला pos=n,g=f,c=2,n=s
प्रतिमोक्ष्यामि प्रतिमुच् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
हत्वा हन् pos=vi
इमम् इदम् pos=n,g=m,c=2,n=s
पाप पाप pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
गदया गदा pos=n,g=f,c=3,n=s
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s