Original

शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम् ।निहत्य गदया पापमिमं कुरुकुलाधमम् ॥ १७ ॥

Segmented

शल्यम् अद्य उद्धरिष्यामि तव पाण्डव हृद्-शयम् निहत्य गदया पापम् इमम् कुरु-कुल-अधमम्

Analysis

Word Lemma Parse
शल्यम् शल्य pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
उद्धरिष्यामि उद्धृ pos=v,p=1,n=s,l=lrt
तव त्वद् pos=n,g=,c=6,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
हृद् हृद् pos=n,comp=y
शयम् शय pos=a,g=m,c=2,n=s
निहत्य निहन् pos=vi
गदया गदा pos=n,g=f,c=3,n=s
पापम् पाप pos=a,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
अधमम् अधम pos=a,g=m,c=2,n=s