Original

निर्घाताश्च महाघोरा बभूवू रोमहर्षणाः ।दीप्तायां दिशि राजेन्द्र मृगाश्चाशुभवादिनः ॥ १३ ॥

Segmented

निर्घाताः च महा-घोराः बभूवू रोमहर्षणाः दीप्तायाम् दिशि राज-इन्द्र मृगाः च अशुभ-वादिनः

Analysis

Word Lemma Parse
निर्घाताः निर्घात pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
घोराः घोर pos=a,g=m,c=1,n=p
बभूवू भू pos=v,p=3,n=p,l=lit
रोमहर्षणाः रोमहर्षण pos=a,g=m,c=1,n=p
दीप्तायाम् दीप् pos=va,g=f,c=7,n=s,f=part
दिशि दिश् pos=n,g=f,c=7,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
मृगाः मृग pos=n,g=m,c=1,n=p
pos=i
अशुभ अशुभ pos=a,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p