Original

मृगा बहुविधाकाराः संपतन्ति दिशो दश ।दीप्ताः शिवाश्चाप्यनदन्घोररूपाः सुदारुणाः ॥ १२ ॥

Segmented

मृगा बहुविध-आकाराः संपतन्ति दिशो दश दीप्ताः शिवाः च अपि अनदन् घोर-रूपाः सु दारुणाः

Analysis

Word Lemma Parse
मृगा मृग pos=n,g=m,c=1,n=p
बहुविध बहुविध pos=a,comp=y
आकाराः आकार pos=n,g=m,c=1,n=p
संपतन्ति सम्पत् pos=v,p=3,n=p,l=lat
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p
दीप्ताः दीप् pos=va,g=f,c=1,n=p,f=part
शिवाः शिवा pos=n,g=f,c=1,n=p
pos=i
अपि अपि pos=i
अनदन् नद् pos=v,p=3,n=p,l=lan
घोर घोर pos=a,comp=y
रूपाः रूप pos=n,g=f,c=1,n=p
सु सु pos=i
दारुणाः दारुण pos=a,g=f,c=1,n=p