Original

रूक्षाश्च वाताः प्रववुर्नीचैः शर्करवर्षिणः ।गिरीणां शिखराण्येव न्यपतन्त महीतले ॥ ११ ॥

Segmented

रूक्षाः च वाताः प्रववुः नीचैः शर्कर-वर्षिणः गिरीणाम् शिखरानि एव न्यपतन्त मही-तले

Analysis

Word Lemma Parse
रूक्षाः रूक्ष pos=a,g=m,c=1,n=p
pos=i
वाताः वात pos=n,g=m,c=1,n=p
प्रववुः प्रवा pos=v,p=3,n=p,l=lit
नीचैः नीचैस् pos=i
शर्कर शर्कर pos=n,comp=y
वर्षिणः वर्षिन् pos=a,g=m,c=1,n=p
गिरीणाम् गिरि pos=n,g=m,c=6,n=p
शिखरानि शिखर pos=n,g=n,c=1,n=p
एव एव pos=i
न्यपतन्त निपत् pos=v,p=3,n=p,l=lan
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s