Original

राहुश्चाग्रसदादित्यमपर्वणि विशां पते ।चकम्पे च महाकम्पं पृथिवी सवनद्रुमा ॥ १० ॥

Segmented

राहुः च अग्रसत् आदित्यम् अपर्वणि विशाम् पते चकम्पे च महा-कम्पम् पृथिवी स वन-द्रुमा

Analysis

Word Lemma Parse
राहुः राहु pos=n,g=m,c=1,n=s
pos=i
अग्रसत् ग्रस् pos=v,p=3,n=s,l=lan
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
अपर्वणि अपर्वन् pos=n,g=n,c=7,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
चकम्पे कम्प् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
कम्पम् कम्प pos=n,g=m,c=2,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
pos=i
वन वन pos=n,comp=y
द्रुमा द्रुम pos=n,g=f,c=1,n=s