Original

तथा यान्तं गदाहस्तं वर्मणा चापि दंशितम् ।अन्तरिक्षगता देवाः साधु साध्वित्यपूजयन् ।वातिकाश्च नरा येऽत्र दृष्ट्वा ते हर्षमागताः ॥ ९ ॥

Segmented

तथा यान्तम् गदा-हस्तम् वर्मणा च अपि दंशितम् अन्तरिक्ष-गताः देवाः साधु साधु इति अपूजयन् वातिकाः च नरा ये ऽत्र दृष्ट्वा ते हर्षम् आगताः

Analysis

Word Lemma Parse
तथा तथा pos=i
यान्तम् या pos=va,g=m,c=2,n=s,f=part
गदा गदा pos=n,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
वर्मणा वर्मन् pos=n,g=n,c=3,n=s
pos=i
अपि अपि pos=i
दंशितम् दंशय् pos=va,g=m,c=2,n=s,f=part
अन्तरिक्ष अन्तरिक्ष pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
देवाः देव pos=n,g=m,c=1,n=p
साधु साधु pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
इति इति pos=i
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan
वातिकाः वातिक pos=a,g=m,c=1,n=p
pos=i
नरा नर pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
ऽत्र अत्र pos=i
दृष्ट्वा दृश् pos=vi
ते तद् pos=n,g=m,c=1,n=p
हर्षम् हर्ष pos=n,g=m,c=2,n=s
आगताः आगम् pos=va,g=m,c=1,n=p,f=part