Original

ततो दुर्योधनो राजा प्रगृह्य महतीं गदाम् ।पद्भ्याममर्षाद्द्युतिमानगच्छत्पाण्डवैः सह ॥ ८ ॥

Segmented

ततो दुर्योधनो राजा प्रगृह्य महतीम् गदाम् पद्भ्याम् अमर्षाद् द्युतिमान् अगच्छत् पाण्डवैः सह

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रगृह्य प्रग्रह् pos=vi
महतीम् महत् pos=a,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
अमर्षाद् अमर्ष pos=n,g=m,c=5,n=s
द्युतिमान् द्युतिमत् pos=a,g=m,c=1,n=s
अगच्छत् गम् pos=v,p=3,n=s,l=lan
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i