Original

तथेत्युक्त्वा महाराज कुन्तीपुत्रो युधिष्ठिरः ।समन्तपञ्चकं वीरः प्रायादभिमुखः प्रभुः ॥ ७ ॥

Segmented

तथा इति उक्त्वा महा-राज कुन्ती-पुत्रः युधिष्ठिरः समन्तपञ्चकम् वीरः प्रायाद् अभिमुखः प्रभुः

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
समन्तपञ्चकम् समन्तपञ्चक pos=n,g=n,c=2,n=s
वीरः वीर pos=n,g=m,c=1,n=s
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s