Original

तस्मिन्महापुण्यतमे त्रैलोक्यस्य सनातने ।संग्रामे निधनं प्राप्य ध्रुवं स्वर्गो भविष्यति ॥ ६ ॥

Segmented

तस्मिन् महा-पुण्यतमे त्रैलोक्यस्य सनातने संग्रामे निधनम् प्राप्य ध्रुवम् स्वर्गो भविष्यति

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
पुण्यतमे पुण्यतम pos=a,g=m,c=7,n=s
त्रैलोक्यस्य त्रैलोक्य pos=n,g=n,c=6,n=s
सनातने सनातन pos=a,g=m,c=7,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
ध्रुवम् ध्रुवम् pos=i
स्वर्गो स्वर्ग pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt