Original

समन्तपञ्चकं क्षिप्रमितो याम विशां पते ।प्रथितोत्तरवेदी सा देवलोके प्रजापतेः ॥ ५ ॥

Segmented

समन्तपञ्चकम् क्षिप्रम् इतो याम विशाम् पते प्रथित-उत्तर-वेदिः सा देव-लोके प्रजापतेः

Analysis

Word Lemma Parse
समन्तपञ्चकम् समन्तपञ्चक pos=n,g=n,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
इतो इतस् pos=i
याम या pos=v,p=1,n=p,l=lot
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
प्रथित प्रथ् pos=va,comp=y,f=part
उत्तर उत्तर pos=a,comp=y
वेदिः वेदि pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
देव देव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s