Original

शुशुभे राजमध्यस्थो नीलवासाः सितप्रभः ।नक्षत्रैरिव संपूर्णो वृतो निशि निशाकरः ॥ ४२ ॥

Segmented

शुशुभे राज-मध्य-स्थः नील-वासाः सित-प्रभः नक्षत्रैः इव सम्पूर्णो वृतो निशि निशाकरः

Analysis

Word Lemma Parse
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
मध्य मध्य pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
नील नील pos=a,comp=y
वासाः वासस् pos=n,g=m,c=1,n=s
सित सित pos=a,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
नक्षत्रैः नक्षत्र pos=n,g=n,c=3,n=p
इव इव pos=i
सम्पूर्णो सम्पृ pos=va,g=m,c=1,n=s,f=part
वृतो वृ pos=va,g=m,c=1,n=s,f=part
निशि निश् pos=n,g=f,c=7,n=s
निशाकरः निशाकर pos=n,g=m,c=1,n=s