Original

ततः समुपविष्टं तत्सुमहद्राजमण्डलम् ।विराजमानं ददृशे दिवीवादित्यमण्डलम् ॥ ४० ॥

Segmented

ततः समुपविष्टम् तत् सु महत् राज-मण्डलम् विराजमानम् ददृशे दिवि इव आदित्य-मण्डलम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
समुपविष्टम् समुपविश् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
राज राजन् pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=1,n=s
विराजमानम् विराज् pos=va,g=n,c=1,n=s,f=part
ददृशे दृश् pos=v,p=3,n=s,l=lit
दिवि दिव् pos=n,g=,c=7,n=s
इव इव pos=i
आदित्य आदित्य pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=1,n=s