Original

दृष्ट्वा लाङ्गलिनं राजा प्रत्युत्थाय च भारत ।प्रीत्या परमया युक्तो युधिष्ठिरमथाब्रवीत् ॥ ४ ॥

Segmented

दृष्ट्वा लाङ्गलिनम् राजा प्रत्युत्थाय च भारत प्रीत्या परमया युक्तो युधिष्ठिरम् अथ अब्रवीत्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
लाङ्गलिनम् लाङ्गलिन् pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रत्युत्थाय प्रत्युत्था pos=vi
pos=i
भारत भारत pos=n,g=m,c=8,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan