Original

ततो दुर्योधनो राजन्निदमाह युधिष्ठिरम् ।सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम् ॥ ३८ ॥

Segmented

ततो दुर्योधनो राजन्न् इदम् आह युधिष्ठिरम् सृञ्जयैः सह तिष्ठन्तम् तपन्तम् इव भास्करम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
सृञ्जयैः सृञ्जय pos=n,g=m,c=3,n=p
सह सह pos=i
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
तपन्तम् तप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
भास्करम् भास्कर pos=n,g=m,c=2,n=s