Original

उभौ परमसंहृष्टावुभौ परमसंमतौ ।सदश्वाविव हेषन्तौ बृंहन्ताविव कुञ्जरौ ॥ ३६ ॥

Segmented

उभौ परम-संहृष्टौ उभौ परम-संमतौ सत्-अश्वा इव हेषन्तौ बृंह् इव कुञ्जरौ

Analysis

Word Lemma Parse
उभौ उभ् pos=n,g=m,c=1,n=d
परम परम pos=a,comp=y
संहृष्टौ संहृष् pos=va,g=m,c=1,n=d,f=part
उभौ उभ् pos=n,g=m,c=1,n=d
परम परम pos=a,comp=y
संमतौ सम्मन् pos=va,g=m,c=1,n=d,f=part
सत् सत् pos=a,comp=y
अश्वा अश्व pos=n,g=m,c=1,n=d
इव इव pos=i
हेषन्तौ हेष् pos=va,g=m,c=1,n=d,f=part
बृंह् बृंह् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
कुञ्जरौ कुञ्जर pos=n,g=m,c=1,n=d