Original

रोषात्प्रस्फुरमाणोष्ठौ निरीक्षन्तौ परस्परम् ।तौ समेतौ महात्मानौ गदाहस्तौ नरोत्तमौ ॥ ३५ ॥

Segmented

रोषात् प्रस्फुरत्-उष्ठौ निरीक्षन्तौ परस्परम् तौ समेतौ महात्मानौ गदा-हस्तौ नर-उत्तमौ

Analysis

Word Lemma Parse
रोषात् रोष pos=n,g=m,c=5,n=s
प्रस्फुरत् प्रस्फुर् pos=va,comp=y,f=part
उष्ठौ उष्ठ pos=n,g=m,c=1,n=d
निरीक्षन्तौ निरीक्ष् pos=va,g=m,c=1,n=d,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
तौ तद् pos=n,g=m,c=1,n=d
समेतौ समे pos=va,g=m,c=1,n=d,f=part
महात्मानौ महात्मन् pos=a,g=m,c=1,n=d
गदा गदा pos=n,comp=y
हस्तौ हस्त pos=n,g=m,c=1,n=d
नर नर pos=n,comp=y
उत्तमौ उत्तम pos=a,g=m,c=1,n=d