Original

व्याघ्राविव सुसंरब्धौ गर्जन्ताविव तोयदौ ।जहृषाते महाबाहू सिंहौ केसरिणाविव ॥ ३३ ॥

Segmented

व्याघ्रौ इव सु संरब्धौ गर्ज् इव तोयदौ जहृषाते महा-बाहू सिंहौ केसरिनः इव

Analysis

Word Lemma Parse
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
इव इव pos=i
सु सु pos=i
संरब्धौ संरब्ध pos=a,g=m,c=1,n=d
गर्ज् गर्ज् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
तोयदौ तोयद pos=n,g=m,c=1,n=d
जहृषाते हृष् pos=v,p=3,n=d,l=lit
महा महत् pos=a,comp=y
बाहू बाहु pos=n,g=m,c=1,n=d
सिंहौ सिंह pos=n,g=m,c=1,n=d
केसरिनः केसरिन् pos=a,g=m,c=1,n=d
इव इव pos=i