Original

संजय उवाच ।रामसांनिध्यमासाद्य पुत्रो दुर्योधनस्तव ।युद्धकामो महाबाहुः समहृष्यत वीर्यवान् ॥ ३ ॥

Segmented

संजय उवाच राम-सांनिध्यम् आसाद्य पुत्रो दुर्योधनः ते युद्ध-कामः महा-बाहुः समहृष्यत वीर्यवान्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राम राम pos=n,comp=y
सांनिध्यम् सांनिध्य pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
युद्ध युद्ध pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
समहृष्यत संहृष् pos=v,p=3,n=s,l=lan
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s