Original

अन्योन्यमभिसंरब्धौ प्रेक्षमाणावरिंदमौ ।उभौ भरतशार्दूलौ विक्रमेण समन्वितौ ॥ २९ ॥

Segmented

अन्योन्यम् अभिसंरब्धौ प्रेक्ः अरिंदमौ उभौ भरत-शार्दूलौ विक्रमेण समन्वितौ

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिसंरब्धौ अभिसंरभ् pos=va,g=m,c=1,n=d,f=part
प्रेक्ः प्रेक्ष् pos=va,g=m,c=1,n=d,f=part
अरिंदमौ अरिंदम pos=a,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
भरत भरत pos=n,comp=y
शार्दूलौ शार्दूल pos=n,g=m,c=1,n=d
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
समन्वितौ समन्वित pos=a,g=m,c=1,n=d