Original

मत्ताविव जिगीषन्तौ मातङ्गौ भरतर्षभौ ।उभौ क्रोधविषं दीप्तं वमन्तावुरगाविव ॥ २८ ॥

Segmented

मत्तौ इव जिगीषन्तौ मातङ्गौ भरत-ऋषभौ उभौ क्रोध-विषम् दीप्तम् वम् उरगौ इव

Analysis

Word Lemma Parse
मत्तौ मद् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
जिगीषन्तौ जिगीष् pos=va,g=m,c=1,n=d,f=part
मातङ्गौ मातंग pos=n,g=m,c=1,n=d
भरत भरत pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
क्रोध क्रोध pos=n,comp=y
विषम् विष pos=n,g=n,c=2,n=s
दीप्तम् दीप् pos=va,g=n,c=2,n=s,f=part
वम् वम् pos=va,g=m,c=1,n=d,f=part
उरगौ उरग pos=n,g=m,c=1,n=d
इव इव pos=i