Original

अन्योन्यमभिधावन्तौ मत्ताविव महाद्विपौ ।वाशितासंगमे दृप्तौ शरदीव मदोत्कटौ ॥ २७ ॥

Segmented

अन्योन्यम् अभिधावन्तौ मत्तौ इव महा-द्विपौ वाशिता-संगमे दृप्तौ शरदि इव मद-उत्कटौ

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिधावन्तौ अभिधाव् pos=va,g=m,c=1,n=d,f=part
मत्तौ मद् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
महा महत् pos=a,comp=y
द्विपौ द्विप pos=n,g=m,c=1,n=d
वाशिता वाशिता pos=n,comp=y
संगमे संगम pos=n,g=m,c=7,n=s
दृप्तौ दृप् pos=va,g=m,c=1,n=d,f=part
शरदि शरद् pos=n,g=f,c=7,n=s
इव इव pos=i
मद मद pos=n,comp=y
उत्कटौ उत्कट pos=a,g=m,c=1,n=d