Original

उभौ सदृशकर्माणौ रणे सुन्दोपसुन्दयोः ।तथैव कालस्य समौ मृत्योश्चैव परंतपौ ॥ २६ ॥

Segmented

उभौ सदृश-कर्मानः रणे सुन्द-उपसुन्दयोः तथा एव कालस्य समौ मृत्युनः च एव परंतपौ

Analysis

Word Lemma Parse
उभौ उभ् pos=n,g=m,c=1,n=d
सदृश सदृश pos=a,comp=y
कर्मानः कर्मन् pos=n,g=m,c=1,n=d
रणे रण pos=n,g=m,c=7,n=s
सुन्द सुन्द pos=n,comp=y
उपसुन्दयोः उपसुन्द pos=n,g=m,c=6,n=d
तथा तथा pos=i
एव एव pos=i
कालस्य काल pos=n,g=m,c=6,n=s
समौ सम pos=n,g=m,c=1,n=d
मृत्युनः मृत्यु pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
परंतपौ परंतप pos=a,g=m,c=1,n=d