Original

वासुदेवस्य रामस्य तथा वैश्रवणस्य च ।सदृशौ तौ महाराज मधुकैटभयोर्युधि ॥ २५ ॥

Segmented

वासुदेवस्य रामस्य तथा वैश्रवणस्य च सदृशौ तौ महा-राज मधु-कैटभयोः युधि

Analysis

Word Lemma Parse
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
रामस्य राम pos=n,g=m,c=6,n=s
तथा तथा pos=i
वैश्रवणस्य वैश्रवण pos=n,g=m,c=6,n=s
pos=i
सदृशौ सदृश pos=a,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
मधु मधु pos=n,comp=y
कैटभयोः कैटभ pos=n,g=m,c=6,n=d
युधि युध् pos=n,g=f,c=7,n=s